References

ÅK, 1, 25, 23.2
  gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //Context
ÅK, 1, 25, 23.2
  gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //Context
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Context
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Context
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Context
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Context
RCint, 8, 216.1
  dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /Context
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Context
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Context
RCūM, 4, 25.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Context
RRÅ, R.kh., 4, 52.1
  pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 8, 22.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Context