Fundstellen

Ã…K, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Kontext
Ã…K, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
Ã…K, 2, 1, 194.1
  pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /Kontext
Ã…K, 2, 1, 285.1
  srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /Kontext
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Kontext
BhPr, 1, 8, 145.2
  suvarṇagairikaṃ tvanyattato raktataraṃ hi tat //Kontext
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Kontext
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Kontext
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
KaiNigh, 2, 50.1
  anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam /Kontext
KaiNigh, 2, 53.1
  anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam /Kontext
KaiNigh, 2, 53.2
  mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //Kontext
KaiNigh, 2, 62.1
  daradaṃ kuruvindaṃ syādanyaccarmāravarcasam /Kontext
KaiNigh, 2, 74.2
  rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam //Kontext
KaiNigh, 2, 91.1
  badarīchadanaṃ kāśī cānyā haṭṭavilāsinī /Kontext
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Kontext
KaiNigh, 2, 147.2
  nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ //Kontext
KaiNigh, 2, 148.2
  anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //Kontext
KaiNigh, 2, 148.2
  anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //Kontext
MPālNigh, 4, 30.2
  mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam //Kontext
MPālNigh, 4, 46.2
  āḍakī tuvarā tvanyā mṛttikā suramṛttikā //Kontext
RArṇ, 10, 14.1
  anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /Kontext
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Kontext
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Kontext
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Kontext
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Kontext
RājNigh, 13, 60.1
  suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /Kontext
RājNigh, 13, 96.1
  srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca /Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext
RCint, 2, 8.0
  no previewKontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCint, 8, 155.1
  yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /Kontext
RCūM, 11, 62.2
  sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Kontext
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 218.1
  dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /Kontext
RCūM, 16, 4.1
  ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /Kontext
RCūM, 3, 17.2
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Kontext
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 22.1
  uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Kontext
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RHT, 4, 3.1
  muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /Kontext
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Kontext
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Kontext
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Kontext
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Kontext
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Kontext
RPSudh, 2, 25.2
  anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet //Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Kontext
RRÃ…, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÃ…, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Kontext
RRÃ…, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÃ…, V.kh., 19, 18.2
  tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //Kontext
RRÃ…, V.kh., 19, 108.1
  anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /Kontext
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Kontext
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Kontext
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Kontext
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Kontext
RSK, 1, 22.2
  lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ //Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext