References

ÅK, 1, 26, 205.1
  prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /Context
BhPr, 1, 8, 46.1
  kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite /Context
RAdhy, 1, 264.1
  pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /Context
RAdhy, 1, 265.1
  śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /Context
RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Context
RājNigh, 13, 175.1
  bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /Context
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Context
RājNigh, 13, 215.1
  perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā /Context
RCint, 3, 69.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Context
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Context
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Context
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Context
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RCūM, 14, 84.2
  nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //Context
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Context
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Context
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Context
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Context
RHT, 4, 26.2
  kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //Context
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Context
RHT, 7, 3.1
  sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /Context
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Context
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Context
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Context
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Context
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Context
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context