Fundstellen

RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RCūM, 16, 84.1
  jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /Kontext
RRÅ, V.kh., 18, 76.1
  tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam /Kontext
RRÅ, V.kh., 18, 85.1
  tārā kāṃtadrutayo jāryā saptaguṇā rase /Kontext
RRÅ, V.kh., 18, 110.2
  arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //Kontext
RRÅ, V.kh., 8, 55.2
  yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext