References

BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Context
RCint, 3, 201.2
  trisaptāhādvarārohe kāmāndho jāyate naraḥ //Context
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Context
RMañj, 6, 300.2
  kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //Context
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Context
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Context