References

RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Context
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Context
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Context
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Context