Fundstellen

RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Kontext
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Kontext
RArṇ, 12, 162.3
  sabījaṃ sūtakopetam andhamūṣāniveśitam /Kontext
RMañj, 2, 28.2
  yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //Kontext
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Kontext
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Kontext
RPSudh, 3, 3.1
  ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /Kontext
RPSudh, 4, 90.1
  khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /Kontext
RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Kontext
RRÅ, V.kh., 16, 22.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /Kontext
RRÅ, V.kh., 17, 26.2
  mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 20, 50.2
  vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //Kontext
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 8, 126.1
  dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /Kontext
RRÅ, V.kh., 8, 126.2
  pūrvavatpācayedyaṃtre drave śuṣke niveśayet //Kontext
RRS, 4, 41.2
  kāsamardarasāpūrṇe lohapātre niveśitam //Kontext
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Kontext