Fundstellen

ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Kontext
MPālNigh, 4, 40.1
  rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 476.2
  aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 291.1
  tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 331.2
  dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 343.1
  trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /Kontext
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Kontext
RArṇ, 15, 39.2
  baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //Kontext
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Kontext
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Kontext
RCint, 8, 212.1
  udaraṃ karṇanāsākṣimukhavaijātyameva ca /Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 11, 6.2
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā //Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Kontext
RMañj, 4, 26.2
  sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //Kontext
RMañj, 6, 27.2
  ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //Kontext
RMañj, 6, 324.2
  haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //Kontext
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Kontext
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Kontext
RPSudh, 2, 17.2
  dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /Kontext
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RRÅ, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Kontext
RRÅ, V.kh., 15, 113.2
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 114.1
  khecaro rasarājendro mukhasthaḥ khegatipradaḥ /Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 20, 62.2
  siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //Kontext
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Kontext
RRÅ, V.kh., 3, 60.2
  vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //Kontext
RRÅ, V.kh., 3, 61.1
  atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /Kontext
RRS, 3, 19.1
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā /Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Kontext
RSK, 1, 2.2
  rate śambhoścyutaṃ reto gṛhītamagninā mukhe //Kontext