References

ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Context
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Context
ÅK, 1, 26, 59.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context
ÅK, 1, 26, 227.2
  pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //Context
BhPr, 2, 3, 59.2
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Context
BhPr, 2, 3, 148.2
  samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //Context
BhPr, 2, 3, 170.1
  kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /Context
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Context
BhPr, 2, 3, 206.1
  vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /Context
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Context
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Context
RArṇ, 15, 87.2
  mūṣāmadhye vinikṣipya narendrarasasaṃyutam /Context
RArṇ, 15, 122.2
  strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //Context
RArṇ, 7, 21.3
  lohapātre vinikṣipya śodhayettattu yatnataḥ //Context
RCint, 3, 27.2
  ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /Context
RCint, 3, 31.2
  sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //Context
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Context
RCint, 5, 18.2
  svinnakhalve vinikṣipya devadālīrasaplutam /Context
RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Context
RCūM, 11, 44.1
  yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /Context
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Context
RCūM, 14, 74.1
  tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /Context
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Context
RCūM, 14, 218.1
  dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /Context
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Context
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Context
RCūM, 5, 56.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context
RCūM, 5, 86.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Context
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Context
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Context
RCūM, 5, 152.1
  pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /Context
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Context
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Context
RPSudh, 10, 34.2
  kokilādhamanadravyamūrdhvadvāre vinikṣipet //Context
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Context
RRÅ, R.kh., 4, 40.2
  palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //Context
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Context
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Context
RRÅ, V.kh., 10, 16.1
  bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /Context
RRÅ, V.kh., 13, 89.2
  mūṣālepamanenaiva kṛtvā tatra vinikṣipet /Context
RRÅ, V.kh., 13, 102.1
  sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /Context
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Context
RRÅ, V.kh., 17, 69.2
  iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //Context
RRÅ, V.kh., 18, 178.1
  ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /Context
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Context
RRÅ, V.kh., 19, 23.1
  mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /Context
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Context
RRÅ, V.kh., 19, 108.1
  anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /Context
RRÅ, V.kh., 20, 19.2
  tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //Context
RRÅ, V.kh., 6, 84.1
  snigdhakhalve vinikṣipya devadālīrasaplutam /Context
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Context
RRÅ, V.kh., 9, 47.1
  gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /Context
RRS, 10, 54.2
  pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /Context
RRS, 2, 111.2
  lohapātre vinikṣipya śodhayedatiyatnataḥ //Context
RRS, 3, 25.1
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /Context
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Context
RRS, 4, 72.2
  indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /Context
RRS, 5, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Context
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Context
RRS, 5, 174.1
  bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /Context
RRS, 9, 15.2
  yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //Context
RRS, 9, 25.1
  tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /Context
RRS, 9, 53.2
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Context
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context
RRS, 9, 74.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Context
RSK, 1, 23.2
  dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //Context
RSK, 1, 27.2
  yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //Context
ŚdhSaṃh, 2, 11, 28.3
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Context
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Context
ŚdhSaṃh, 2, 12, 13.2
  lohapātre vinikṣipya ghṛtamagnau pratāpayet //Context
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Context
ŚdhSaṃh, 2, 12, 60.1
  sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /Context