Fundstellen

RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Kontext
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Kontext
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Kontext
RCūM, 10, 12.1
  sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Kontext
RHT, 2, 19.1
  iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /Kontext
RMañj, 2, 52.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Kontext
RRĂ…, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Kontext
RRS, 4, 49.1
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RRS, 4, 49.2
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Kontext
RRS, 4, 55.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext