References

RArṇ, 12, 279.1
  kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /Context
RArṇ, 12, 370.2
  kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /Context
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Context
RArṇ, 7, 142.2
  kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //Context
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Context
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Context
RCint, 8, 146.2
  tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //Context
RCint, 8, 161.2
  kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //Context
RCūM, 11, 95.1
  karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /Context
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Context
RMañj, 5, 70.1
  dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /Context
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Context
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Context
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Context
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Context
RRÅ, V.kh., 19, 90.1
  pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /Context
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Context
RRÅ, V.kh., 19, 118.1
  taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /Context
RRÅ, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Context
RRÅ, V.kh., 5, 52.2
  aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //Context
RRÅ, V.kh., 5, 53.1
  aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /Context
RRS, 11, 121.2
  pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //Context
RRS, 3, 134.1
  karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /Context
RRS, 5, 160.2
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Context
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Context
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Context
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Context
ŚdhSaṃh, 2, 11, 101.2
  kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet //Context