Fundstellen

RAdhy, 1, 362.1
  ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /Kontext
RAdhy, 1, 369.1
  ahorātraṃ mṛduvahnimekaviṃśativāsarān /Kontext
RAdhy, 1, 370.1
  śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /Kontext
RAdhy, 1, 428.1
  kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /Kontext
RAdhy, 1, 432.2
  ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //Kontext
RAdhy, 1, 449.1
  ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /Kontext
RArṇ, 11, 116.1
  ahorātreṇa tadbījaṃ sūtako grasati priye /Kontext
RArṇ, 12, 193.3
  ahorātroṣito bhūtvā baliṃ tatra nivedayet //Kontext
RArṇ, 12, 240.2
  jāyate haritaṃ snigdhamahorātreṇa niścitam /Kontext
RArṇ, 12, 378.1
  abhrapattradrave kvāthamahorātraṃ śilodake /Kontext
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Kontext
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /Kontext
RArṇ, 15, 170.2
  ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //Kontext
RArṇ, 15, 188.2
  ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /Kontext
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Kontext
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Kontext
RArṇ, 7, 144.2
  ahorātreṇa tānyāśu dravanti salilaṃ yathā //Kontext
RCūM, 12, 62.1
  ahorātratrayaṃ yāvatsvedayettīvravahninā /Kontext
RMañj, 3, 24.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet /Kontext
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Kontext
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Kontext
RRÅ, V.kh., 17, 25.2
  ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 2, 20.1
  ahorātrātsamuddhṛtya hayamūtrairniṣecayet /Kontext
RRÅ, V.kh., 3, 50.2
  ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //Kontext
RRÅ, V.kh., 6, 121.2
  ūrdhvādhaḥ parivartena ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Kontext
RRÅ, V.kh., 9, 63.2
  kārīṣavahninā pacyāt ahorātrātsamuddharet //Kontext
RRS, 4, 68.1
  ahorātratrayaṃ yāvat svedayet tīvravahninā /Kontext
RRS, 9, 30.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
ŚdhSaṃh, 2, 12, 23.2
  ahorātratrayeṇa syādrase dhātucaraṃ mukham //Kontext