Fundstellen

BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Kontext
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Kontext
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Kontext
RAdhy, 1, 34.2
  saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //Kontext
RAdhy, 1, 35.2
  tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //Kontext
RAdhy, 1, 109.1
  baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /Kontext
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Kontext
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Kontext
RArṇ, 10, 51.2
  saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //Kontext
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Kontext
RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Kontext
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Kontext
RArṇ, 12, 30.1
  dvisaptāhaṃ rase tasyā mardanādvaravarṇini /Kontext
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Kontext
RArṇ, 12, 31.2
  caturthe caiva saptāhe koṭivedhī mahārasaḥ //Kontext
RArṇ, 12, 282.3
  ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //Kontext
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Kontext
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Kontext
RArṇ, 12, 297.1
  lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /Kontext
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Kontext
RArṇ, 17, 97.2
  mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /Kontext
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Kontext
RArṇ, 6, 32.2
  kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //Kontext
RArṇ, 6, 33.2
  saptāhamātape taptam āmle kṣiptvā dinatrayam //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Kontext
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Kontext
RArṇ, 6, 122.1
  muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /Kontext
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Kontext
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Kontext
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Kontext
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Kontext
RCint, 3, 201.2
  trisaptāhādvarārohe kāmāndho jāyate naraḥ //Kontext
RCint, 4, 41.1
  muktāphalāni saptāhaṃ vetasāmlena bhāvayet /Kontext
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Kontext
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Kontext
RCint, 8, 228.2
  koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //Kontext
RCint, 8, 232.1
  prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Kontext
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext
RMañj, 6, 276.2
  rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Kontext
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Kontext
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Kontext
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Kontext
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Kontext
RRÅ, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Kontext
RRÅ, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Kontext
RRÅ, R.kh., 5, 10.2
  saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 5, 28.2
  vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //Kontext
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÅ, R.kh., 7, 6.1
  tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /Kontext
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Kontext
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Kontext
RRÅ, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Kontext
RRÅ, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Kontext
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÅ, R.kh., 9, 27.2
  trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //Kontext
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Kontext
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Kontext
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Kontext
RRÅ, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Kontext
RRÅ, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Kontext
RRÅ, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Kontext
RRÅ, V.kh., 12, 7.1
  saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /Kontext
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Kontext
RRÅ, V.kh., 12, 72.1
  kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /Kontext
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Kontext
RRÅ, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Kontext
RRÅ, V.kh., 13, 29.1
  mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /Kontext
RRÅ, V.kh., 13, 36.1
  mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /Kontext
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 13, 71.2
  saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Kontext
RRÅ, V.kh., 14, 47.1
  saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Kontext
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 8.2
  ajāmūtrais trisaptāhaṃ bhāvayedātape khare /Kontext
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Kontext
RRÅ, V.kh., 17, 2.2
  gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ //Kontext
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Kontext
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Kontext
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Kontext
RRÅ, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Kontext
RRÅ, V.kh., 17, 40.2
  bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet //Kontext
RRÅ, V.kh., 17, 48.1
  aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake /Kontext
RRÅ, V.kh., 17, 53.1
  tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /Kontext
RRÅ, V.kh., 17, 54.1
  saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /Kontext
RRÅ, V.kh., 17, 56.2
  saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 67.1
  sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /Kontext
RRÅ, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Kontext
RRÅ, V.kh., 17, 68.2
  saptāhānnātra saṃdehaḥ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 45.2
  saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //Kontext
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Kontext
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Kontext
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Kontext
RRÅ, V.kh., 2, 49.1
  saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /Kontext
RRÅ, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Kontext
RRÅ, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Kontext
RRÅ, V.kh., 20, 53.1
  haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Kontext
RRÅ, V.kh., 20, 90.1
  saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 3, 65.1
  saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /Kontext
RRÅ, V.kh., 3, 74.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /Kontext
RRÅ, V.kh., 4, 97.2
  saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Kontext
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Kontext
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Kontext
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Kontext
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Kontext
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 8, 57.2
  saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //Kontext
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Kontext
RRÅ, V.kh., 9, 83.2
  devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Kontext
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Kontext
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Kontext
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 71.2
  saptāhānnātra saṃdehaḥ kharagharme dravatyasau //Kontext
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Kontext
RRS, 5, 127.2
  triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 75.2
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //Kontext
ŚdhSaṃh, 2, 12, 5.1
  vastreṇa dolikāyantre svedayetkāñjikaistryaham /Kontext
ŚdhSaṃh, 2, 12, 137.2
  bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //Kontext
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext
ŚdhSaṃh, 2, 12, 291.2
  gomūtramadhye nikṣipya sthāpayedātape tryaham //Kontext
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Kontext