Fundstellen

BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Kontext
RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Kontext
RArṇ, 12, 68.3
  dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //Kontext
RArṇ, 12, 221.1
  sthāpayeddhānyarāśau tu divasānekaviṃśatim /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Kontext
RCint, 8, 253.1
  ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /Kontext
RCint, 8, 270.2
  eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //Kontext
RMañj, 1, 6.1
  śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Kontext
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Kontext
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Kontext
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Kontext
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Kontext
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Kontext
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Kontext
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext
RRS, 4, 69.2
  jambīrodaramadhye tu dhānyarāśau vinikṣipet /Kontext
RRS, 5, 135.1
  dhānyarāśau nyasetpaścāttridinānte samuddharet /Kontext
RRS, 5, 243.3
  dhānyarāśigataṃ paścāduddhṛtya tailamāharet //Kontext
ŚdhSaṃh, 2, 11, 50.2
  yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //Kontext
ŚdhSaṃh, 2, 12, 155.2
  dhānyarāśau nyasetpaścādahorātrātsamuddharet //Kontext