Fundstellen

BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RCint, 7, 4.2
  saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RMañj, 5, 23.3
  āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RRÅ, V.kh., 1, 25.2
  tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Kontext
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Kontext