Fundstellen

RArṇ, 15, 38.2
  rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare /Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext
RCint, 6, 35.2
  saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram //Kontext
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Kontext
RCūM, 14, 68.1
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /Kontext
RCūM, 4, 31.1
  aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 29.1
  pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /Kontext
RCūM, 5, 36.1
  pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam /Kontext
RCūM, 5, 44.1
  khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RRÅ, V.kh., 17, 66.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /Kontext
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext