Fundstellen

ÅK, 1, 25, 99.2
  nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //Kontext
ÅK, 1, 25, 101.1
  uttiṣṭhate dravākārā sā drutiḥ parikīrtitā /Kontext
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RArṇ, 6, 21.2
  sthitaṃ taddravatāṃ yāti nirleparasasannibham //Kontext
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Kontext
RArṇ, 7, 123.2
  ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //Kontext
RCint, 3, 1.2
  svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //Kontext
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Kontext
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Kontext
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RCūM, 4, 101.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Kontext
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //Kontext
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Kontext
RRÅ, V.kh., 17, 35.2
  yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Kontext
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Kontext
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext