Fundstellen

ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Kontext
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Kontext
BhPr, 2, 3, 22.1
  gambhīre vistṛte kuṇḍe dvihaste caturasrake /Kontext
BhPr, 2, 3, 25.1
  sapādahastamānena kuṇḍe nimne tathāyate /Kontext
RAdhy, 1, 221.2
  hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //Kontext
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Kontext
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Kontext
RCint, 2, 8.0
  no previewKontext
RCint, 8, 136.1
  hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /Kontext
RCint, 8, 136.1
  hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /Kontext
RCūM, 14, 200.2
  sārdhahastapravistāre nimne garte sugarttake //Kontext
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Kontext
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Kontext
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Kontext
RPSudh, 4, 85.2
  caturasram atho nimnaṃ gartaṃ hastapramāṇakam //Kontext
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Kontext
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Kontext
RRÅ, V.kh., 3, 61.2
  nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //Kontext
RRS, 10, 51.1
  nimnavistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Kontext
RSK, 1, 25.1
  hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /Kontext
ŚdhSaṃh, 2, 12, 62.1
  garte hastonmite dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Kontext
ŚdhSaṃh, 2, 12, 110.1
  mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /Kontext