Fundstellen

BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Kontext
BhPr, 2, 3, 233.2
  dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //Kontext
RCint, 3, 12.4
  jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //Kontext
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Kontext
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Kontext
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Kontext
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Kontext
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Kontext
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Kontext
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Kontext
RPSudh, 4, 83.1
  svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /Kontext
RPSudh, 4, 100.3
  raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RPSudh, 6, 80.3
  sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //Kontext
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Kontext
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Kontext
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRÅ, V.kh., 19, 17.2
  rakṣayitvā prayatnena prāpte kārye niyojayet //Kontext
RRÅ, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Kontext
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
ŚdhSaṃh, 2, 11, 13.1
  nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 76.1
  dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 104.2
  iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 15.1
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Kontext