Fundstellen

ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext
BhPr, 2, 3, 66.0
  pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //Kontext
BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Kontext
BhPr, 2, 3, 244.1
  hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /Kontext
RAdhy, 1, 53.1
  sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /Kontext
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RAdhy, 1, 90.2
  kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca //Kontext
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Kontext
RAdhy, 1, 118.2
  kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //Kontext
RAdhy, 1, 198.2
  pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 222.1
  śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /Kontext
RAdhy, 1, 248.1
  koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /Kontext
RAdhy, 1, 255.2
  ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat //Kontext
RAdhy, 1, 274.2
  saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //Kontext
RAdhy, 1, 275.1
  chāṇakāni kṣiptvāgniṃ jvālayettataḥ /Kontext
RAdhy, 1, 278.2
  pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //Kontext
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Kontext
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 296.1
  līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /Kontext
RAdhy, 1, 298.1
  jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /Kontext
RAdhy, 1, 300.2
  tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet //Kontext
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Kontext
RAdhy, 1, 310.2
  tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 314.2
  teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //Kontext
RAdhy, 1, 315.2
  suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //Kontext
RAdhy, 1, 318.2
  kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //Kontext
RAdhy, 1, 318.2
  kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //Kontext
RAdhy, 1, 322.1
  agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /Kontext
RAdhy, 1, 338.2
  svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //Kontext
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Kontext
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Kontext
RAdhy, 1, 414.2
  kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //Kontext
RAdhy, 1, 415.1
  kṣepyo yāti so yathā /Kontext
RAdhy, 1, 423.2
  kaṇīnāṃ koṣṭhake kṣepyo trisaptakam //Kontext
RAdhy, 1, 432.1
  tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet /Kontext
RAdhy, 1, 433.2
  kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ //Kontext
RAdhy, 1, 443.1
  hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā /Kontext
RAdhy, 1, 470.1
  kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /Kontext
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Kontext
RArṇ, 11, 185.2
  mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet //Kontext
RArṇ, 12, 24.1
  niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /Kontext
RArṇ, 12, 106.1
  haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /Kontext
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Kontext
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Kontext
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Kontext
RArṇ, 12, 370.2
  kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 15, 39.2
  baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //Kontext
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 16, 104.2
  loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //Kontext
RArṇ, 6, 28.1
  ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /Kontext
RArṇ, 6, 33.2
  saptāhamātape taptam āmle kṣiptvā dinatrayam //Kontext
RArṇ, 6, 100.2
  kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //Kontext
RājNigh, 13, 157.1
  lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Kontext
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Kontext
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Kontext
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Kontext
RCint, 7, 75.1
  tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /Kontext
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RCint, 8, 200.1
  hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /Kontext
RCint, 8, 269.2
  sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //Kontext
RCūM, 10, 24.1
  tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /Kontext
RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Kontext
RCūM, 10, 123.1
  sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /Kontext
RCūM, 10, 133.1
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /Kontext
RCūM, 10, 137.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Kontext
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Kontext
RCūM, 12, 33.1
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /Kontext
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Kontext
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Kontext
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RCūM, 14, 134.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 14, 142.2
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //Kontext
RCūM, 14, 148.2
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /Kontext
RCūM, 14, 182.1
  drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /Kontext
RCūM, 5, 22.1
  uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /Kontext
RCūM, 5, 23.1
  kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /Kontext
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
RCūM, 5, 65.1
  nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet /Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Kontext
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Kontext
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Kontext
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Kontext
RPSudh, 4, 104.2
  taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //Kontext
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Kontext
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RRÅ, R.kh., 2, 10.2
  ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /Kontext
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Kontext
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Kontext
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Kontext
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Kontext
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Kontext
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Kontext
RRÅ, V.kh., 14, 30.2
  ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //Kontext
RRÅ, V.kh., 17, 33.2
  tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 18, 126.2
  drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /Kontext
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Kontext
RRÅ, V.kh., 19, 135.1
  tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 2, 22.1
  kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /Kontext
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 83.2
  mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //Kontext
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Kontext
RRÅ, V.kh., 3, 44.1
  vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /Kontext
RRÅ, V.kh., 4, 15.1
  tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /Kontext
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Kontext
RRÅ, V.kh., 5, 53.1
  aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /Kontext
RRÅ, V.kh., 5, 55.1
  drāvayitvā kṣipettaile putrajīvotthite punaḥ /Kontext
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Kontext
RRÅ, V.kh., 6, 24.2
  drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //Kontext
RRÅ, V.kh., 6, 33.1
  pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /Kontext
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Kontext
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Kontext
RRÅ, V.kh., 6, 81.2
  andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 20.2
  kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Kontext
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Kontext
RRS, 2, 82.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 4, 37.2
  dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /Kontext
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext
RRS, 5, 112.1
  dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /Kontext
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 5, 172.1
  sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /Kontext
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RRS, 9, 53.2
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Kontext
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Kontext
RSK, 2, 39.2
  kṣipenmīnākṣikānīre yāvattatraiva śīryate //Kontext
RSK, 2, 44.1
  ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /Kontext
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Kontext
ŚdhSaṃh, 2, 11, 87.1
  tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /Kontext
ŚdhSaṃh, 2, 11, 102.1
  nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /Kontext
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Kontext