References

BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Context
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Context
RCint, 2, 3.0
  no previewContext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Context
RCūM, 12, 66.2
  sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //Context
RCūM, 16, 1.2
  sukarā sulabhadravyā kṛtapūrvā nigadyate //Context
RMañj, 1, 33.2
  athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RPSudh, 1, 133.1
  atha krāmaṇakaṃ karma pāradasya nigadyate /Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 6, 26.2
  netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //Context
RRÅ, V.kh., 14, 15.1
  tataḥ kacchapayantreṇa jārayettannigadyate /Context
RRÅ, V.kh., 14, 21.1
  jāritaṃ siddhabījena sārayettannigadyate /Context
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Context
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Context
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Context
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Context
RRÅ, V.kh., 4, 110.2
  yojayellohavādeṣu tadidānīṃ nigadyate //Context
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Context
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Context
RRÅ, V.kh., 9, 104.2
  tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //Context
RRS, 4, 77.2
  ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //Context