References

RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Context
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Context
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Context
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Context
RArṇ, 4, 7.2
  mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /Context
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Context
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Context
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Context
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Context
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Context
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Context
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Context
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Context
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Context
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Context