Fundstellen

RAdhy, 1, 190.2
  tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //Kontext
RAdhy, 1, 253.2
  kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //Kontext
RAdhy, 1, 314.1
  teṣu kāryā yatnena gartakāḥ /Kontext
RArṇ, 12, 2.2
  śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /Kontext
RArṇ, 4, 10.1
  rasonakarasaṃ bhadre yatnato vastragālitam /Kontext
RArṇ, 4, 10.2
  dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //Kontext
RArṇ, 4, 11.2
  saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //Kontext
RArṇ, 7, 21.3
  lohapātre vinikṣipya śodhayettattu yatnataḥ //Kontext
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Kontext
RRÅ, V.kh., 15, 87.1
  pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat /Kontext
RRÅ, V.kh., 15, 91.1
  yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /Kontext
RRÅ, V.kh., 19, 132.2
  ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //Kontext
RRÅ, V.kh., 20, 75.1
  vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /Kontext