References

RAdhy, 1, 375.1
  godantī haritālāyās tāvat patrāṇi dāpaya /Context
RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Context
RArṇ, 11, 103.2
  ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //Context
RArṇ, 11, 112.1
  tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /Context
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 14, 158.1
  cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /Context
RArṇ, 14, 160.1
  mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /Context
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Context
RArṇ, 4, 10.2
  dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //Context
RCint, 6, 48.2
  dravībhūte punastasmin cūrṇānyetāni dāpayet //Context
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Context
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Context
RRÅ, V.kh., 14, 3.2
  gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //Context
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Context
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 14, 55.2
  yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ //Context
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Context
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Context
RRÅ, V.kh., 15, 65.1
  taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /Context
RRÅ, V.kh., 16, 18.1
  puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /Context
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Context
RRÅ, V.kh., 19, 71.1
  tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /Context
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Context
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Context
RRÅ, V.kh., 7, 111.2
  gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //Context
RRÅ, V.kh., 8, 70.2
  sahasrāṃśena śulbasya drutasyopari dāpayet //Context
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Context
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Context
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Context
RRÅ, V.kh., 8, 136.1
  tadeva dāpayedvāpyaṃ ḍhālayettilatailake /Context
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Context
RRÅ, V.kh., 9, 23.2
  yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //Context
RRS, 9, 19.2
  dāpayetpracuraṃ yatnādāplāvya rasagandhakau //Context
ŚdhSaṃh, 2, 12, 144.2
  pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //Context