References

ÅK, 1, 26, 90.1
  somānalamidaṃ proktaṃ jārayedgaganādikam /Context
BhPr, 1, 8, 115.2
  gaganātskhalitaṃ yasmād gaganaṃ ca tato matam //Context
MPālNigh, 4, 20.1
  gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /Context
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Context
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Context
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Context
RArṇ, 11, 41.1
  tilaparṇīrasenaiva gaganaṃ bhāvayet priye /Context
RArṇ, 11, 74.1
  rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /Context
RArṇ, 12, 5.2
  āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //Context
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Context
RArṇ, 12, 6.3
  yantre vidyādhare devi gaganaṃ tatra jārayet //Context
RArṇ, 12, 42.1
  jīryate gaganaṃ devi nirmukhaṃ ca varānane /Context
RArṇ, 12, 42.3
  drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //Context
RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Context
RArṇ, 12, 62.1
  baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /Context
RArṇ, 12, 62.2
  same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //Context
RArṇ, 12, 64.0
  dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //Context
RArṇ, 12, 67.2
  pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /Context
RArṇ, 12, 91.1
  vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /Context
RArṇ, 12, 197.1
  candrodakena gaganaṃ rasaṃ hema ca mardayet /Context
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Context
RArṇ, 14, 43.1
  vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /Context
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Context
RArṇ, 4, 15.2
  mūṣāyantramidaṃ devi jārayedgaganādikam //Context
RArṇ, 6, 18.3
  aumadaṇḍavimardena gaganaṃ dravati sphuṭam //Context
RArṇ, 6, 19.2
  gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //Context
RArṇ, 6, 20.2
  drāvayedgaganaṃ devi lohāni sakalāni ca //Context
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 107.2
  harayonir antarā saṃjarati puṭairgaganagandhādi //Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 37.1
  svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /Context
RCint, 4, 38.2
  dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Context
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Context
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Context
RCūM, 5, 93.2
  somānalam idaṃ proktaṃ jārayed gaganādikam //Context
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Context
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Context
RHT, 15, 2.1
  vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /Context
RHT, 15, 5.1
  gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //Context
RHT, 3, 5.1
  niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /Context
RHT, 3, 7.2
  paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //Context
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Context
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Context
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Context
RHT, 3, 27.1
  itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /Context
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Context
RHT, 4, 8.2
  trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ //Context
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Context
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Context
RHT, 4, 19.2
  vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca //Context
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Context
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Context
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Context
RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Context
RPSudh, 5, 2.1
  krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /Context
RPSudh, 5, 3.1
  kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /Context
RRÅ, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Context
RRÅ, V.kh., 10, 86.2
  anena biḍayogena gaganaṃ grasate rasaḥ //Context
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Context
RRÅ, V.kh., 20, 68.1
  rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /Context
RRÅ, V.kh., 20, 115.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Context
RRÅ, V.kh., 20, 142.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Context
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRÅ, V.kh., 9, 49.1
  ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /Context
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 9, 26.2
  somānalam idaṃ proktaṃ jārayedgaganādikam //Context
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Context