Fundstellen

ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
ÅK, 1, 26, 215.1
  mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /Kontext
BhPr, 1, 8, 40.1
  gurutā dṛḍhatotkledaḥ dāhakāritā /Kontext
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Kontext
RAdhy, 1, 376.1
  aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /Kontext
RAdhy, 1, 442.1
  hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Kontext
RArṇ, 15, 166.2
  bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //Kontext
RArṇ, 17, 154.1
  mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 4, 57.2
  paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /Kontext
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Kontext
RArṇ, 6, 76.1
  dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /Kontext
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Kontext
RCint, 2, 26.1
  sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /Kontext
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Kontext
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Kontext
RCūM, 14, 187.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Kontext
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Kontext
RHT, 14, 12.1
  mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /Kontext
RHT, 16, 11.2
  tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //Kontext
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Kontext
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Kontext
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Kontext
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /Kontext
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Kontext
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Kontext
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Kontext
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Kontext
RPSudh, 1, 83.1
  saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /Kontext
RPSudh, 1, 129.1
  tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /Kontext
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RPSudh, 2, 19.1
  vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /Kontext
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Kontext
RPSudh, 2, 40.1
  lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /Kontext
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Kontext
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Kontext
RPSudh, 2, 48.2
  dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam //Kontext
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Kontext
RPSudh, 2, 106.1
  yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /Kontext
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Kontext
RPSudh, 5, 26.2
  valipalitanāśāya dṛḍhatāyai śarīriṇām //Kontext
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Kontext
RRÅ, R.kh., 4, 22.1
  kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /Kontext
RRÅ, R.kh., 4, 37.2
  tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //Kontext
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, V.kh., 1, 27.2
  bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //Kontext
RRÅ, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Kontext
RRÅ, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Kontext
RRS, 10, 27.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RRS, 10, 45.1
  mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RRS, 11, 114.2
  kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 221.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Kontext
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Kontext
RRS, 9, 77.1
  khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /Kontext
ŚdhSaṃh, 2, 11, 6.1
  golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /Kontext