Fundstellen

BhPr, 2, 3, 163.1
  tato dīptairadhaḥ pātamupalaistasya kārayet /Kontext
RArṇ, 1, 56.2
  kārayed rasavādaṃ tu tuṣṭena guruṇā priye //Kontext
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Kontext
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Kontext
RArṇ, 12, 129.2
  bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //Kontext
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Kontext
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Kontext
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Kontext
RCint, 3, 161.1
  khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /Kontext
RCint, 7, 41.0
  atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //Kontext
RRÅ, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Kontext
RRÅ, V.kh., 12, 67.2
  mukhabandhādivedhāntaṃ kārayetpūrvavadrase //Kontext
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Kontext
RRÅ, V.kh., 15, 121.2
  sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //Kontext
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Kontext
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Kontext
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext