Fundstellen

RArṇ, 1, 6.1
  sūcitā sarvatantreṣu yā punarna prakāśitā /Kontext
RArṇ, 1, 45.1
  mantratantraparijñāne rasayogasya dūṣakāḥ /Kontext
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Kontext
RArṇ, 4, 29.2
  haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //Kontext
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Kontext
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Kontext
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Kontext
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Kontext
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Kontext
RHT, 3, 29.1
  no previewKontext
RKDh, 1, 1, 101.2
  pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //Kontext
RKDh, 1, 1, 151.2
  pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //Kontext
RKDh, 1, 1, 156.1
  nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /Kontext
RKDh, 1, 1, 164.1
  bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /Kontext
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Kontext
RRĂ…, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRS, 9, 25.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext