References

BhPr, 1, 8, 170.1
  rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /Context
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Context
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Context
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Context
RArṇ, 14, 22.2
  hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //Context
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Context
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Context
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Context
RArṇ, 6, 128.2
  sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /Context
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Context
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Context
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RCint, 3, 90.1
  ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /Context
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Context
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Context
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Context
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Context
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Context
RCint, 8, 122.1
  dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /Context
RCint, 8, 278.2
  kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //Context
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Context
RCūM, 12, 3.2
  sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //Context
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Context
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Context
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Context
RCūM, 4, 10.2
  bhavetpātanapiṣṭī sā rasasyottamasiddhidā //Context
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Context
RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Context
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Context
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Context
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Context
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Context
RMañj, 6, 32.1
  khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /Context
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Context
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Context
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Context
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Context
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Context
RRÅ, R.kh., 1, 4.1
  mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /Context
RRÅ, R.kh., 1, 6.1
  mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /Context
RRÅ, R.kh., 1, 21.2
  tena siddhirna tatrāsti rase vātha rasāyane //Context
RRÅ, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Context
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Context
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Context
RRÅ, V.kh., 1, 38.2
  evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //Context
RRÅ, V.kh., 1, 43.2
  kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //Context
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Context
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RRÅ, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Context
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Context
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Context
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Context
RRS, 4, 8.2
  surakṣyāṇi sujātīni ratnānyuktāni siddhaye //Context
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Context