References

ÅK, 1, 25, 21.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //Context
ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Context
RArṇ, 10, 33.2
  ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Context
RArṇ, 10, 35.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Context
RArṇ, 4, 36.2
  cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Context
RArṇ, 4, 37.2
  kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā //Context
RCint, 3, 127.1
  bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /Context
RCūM, 4, 23.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //Context
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context
RCūM, 4, 111.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //Context
RCūM, 5, 112.2
  evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā //Context
RKDh, 1, 1, 169.3
  viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Context
RPSudh, 10, 10.1
  pātinī kathyate saiva vahnimitrā prakīrtitā /Context
RPSudh, 10, 16.0
  śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā //Context
RRS, 10, 78.2
  karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ //Context
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context