References

BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Context
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Context
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Context
KaiNigh, 2, 125.1
  dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /Context
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Context
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Context
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Context
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Context
RājNigh, 13, 204.2
  vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //Context
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Context
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Context
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Context
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Context
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Context
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Context
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Context
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Context
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Context
RRĂ…, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Context
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Context
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Context
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Context
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Context