References

BhPr, 2, 3, 152.0
  pralimpettena kalkena vastramaṅgulamātrakam //Context
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Context
RArṇ, 15, 122.2
  strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //Context
RArṇ, 4, 46.2
  nirvāhaṇaṃ prakurvīta raktavargapraliptayā //Context
RArṇ, 6, 51.1
  chāgaraktapraliptena vāsasā pariveṣṭayet /Context
RArṇ, 6, 114.1
  nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /Context
RArṇ, 8, 33.1
  etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /Context
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Context
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Context
RRÅ, V.kh., 13, 90.2
  tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /Context
RRÅ, V.kh., 16, 76.1
  anena svarṇapatrāṇi praliptāni puṭe pacet /Context
RRÅ, V.kh., 20, 70.2
  tena nāgasya patrāṇi praliptāni puṭe pacet /Context
RRÅ, V.kh., 20, 81.1
  anena pūrvapatrāṇi praliptāni puṭe pacet /Context
RRÅ, V.kh., 20, 135.1
  māṣapiṣṭyā pralipyāthātasītailena pācayet /Context
RRÅ, V.kh., 3, 119.1
  amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Context
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Context
RRÅ, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 8, 133.2
  śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //Context
RRS, 5, 131.1
  mṛtasūtasya pādena praliptāni puṭānale /Context
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Context