Fundstellen

ÅK, 1, 26, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //Kontext
ÅK, 1, 26, 198.1
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /Kontext
RAdhy, 1, 4.2
  dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //Kontext
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Kontext
RArṇ, 4, 47.2
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //Kontext
RArṇ, 8, 15.1
  mānavendraḥ prakurvīta yo hi jānāti pārvati /Kontext
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Kontext
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Kontext
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Kontext
RKDh, 1, 1, 218.2
  prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //Kontext
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Kontext
RPSudh, 2, 89.2
  jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //Kontext
RPSudh, 5, 11.1
  maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /Kontext
RRÅ, R.kh., 9, 37.1
  evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /Kontext
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Kontext
RRS, 9, 58.2
  gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //Kontext