Fundstellen

ÅK, 1, 26, 61.2
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam //Kontext
ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
RArṇ, 4, 64.1
  devatānugrahaṃ prāpya yantramūṣāgnimānavit /Kontext
RArṇ, 9, 12.2
  lohapātre pacedyantre haṃsapāke 'gnimānavit //Kontext
RCint, 3, 70.2
  lohapātre pacedyantre haṃsapākāgnimānavit //Kontext
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RCūM, 5, 63.1
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam /Kontext
RHT, 8, 8.2
  rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //Kontext
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Kontext
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Kontext
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Kontext
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Kontext
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Kontext
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RRS, 9, 65.3
  sūtendrarandhanārthaṃ hi rasavidbhir udīritam //Kontext