Fundstellen

ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Kontext
ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Kontext
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
ÅK, 1, 26, 224.1
  vanotpalasahasreṇa pūrite puṭanauṣadham /Kontext
BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Kontext
RAdhy, 1, 42.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Kontext
RAdhy, 1, 42.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Kontext
RAdhy, 1, 42.2
  kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //Kontext
RAdhy, 1, 45.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Kontext
RAdhy, 1, 45.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Kontext
RAdhy, 1, 45.2
  pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //Kontext
RAdhy, 1, 46.1
  mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /Kontext
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Kontext
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Kontext
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Kontext
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Kontext
RCint, 3, 135.0
  ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Kontext
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Kontext
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCūM, 15, 38.2
  etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ //Kontext
RCūM, 16, 73.2
  yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ //Kontext
RCūM, 3, 32.2
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //Kontext
RCūM, 4, 4.1
  pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /Kontext
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Kontext
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Kontext
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Kontext
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Kontext
RKDh, 1, 1, 27.1
  vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Kontext
RKDh, 1, 1, 38.1
  ādadīta tatas tasminnauṣadhāni nidhāpayet /Kontext
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Kontext
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /Kontext
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Kontext
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Kontext
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Kontext
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Kontext
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Kontext
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Kontext
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Kontext
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Kontext
RRÅ, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 9, 11.1
  sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /Kontext
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Kontext
RRÅ, V.kh., 3, 102.0
  punarnavādyauṣadhāni khyātāni hyabhraśodhane //Kontext
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Kontext
RRS, 10, 51.2
  vanotpalasahasreṇa pūrite puṭanauṣadham //Kontext
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Kontext
RRS, 8, 4.1
  pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Kontext
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Kontext
RRS, 9, 25.1
  tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /Kontext
RSK, 1, 29.2
  auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //Kontext
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Kontext
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Kontext
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Kontext