References

ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Context
ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Context
ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Context
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Context
ÅK, 1, 26, 224.1
  vanotpalasahasreṇa pūrite puṭanauṣadham /Context
BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Context
RAdhy, 1, 42.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Context
RAdhy, 1, 42.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Context
RAdhy, 1, 42.2
  kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //Context
RAdhy, 1, 45.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Context
RAdhy, 1, 45.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Context
RAdhy, 1, 45.2
  pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //Context
RAdhy, 1, 46.1
  mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /Context
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Context
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Context
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Context
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Context
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Context
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Context
RCint, 3, 135.0
  ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //Context
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Context
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Context
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Context
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Context
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Context
RCūM, 15, 38.2
  etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ //Context
RCūM, 16, 73.2
  yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ //Context
RCūM, 3, 32.2
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //Context
RCūM, 4, 4.1
  pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /Context
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Context
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Context
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Context
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Context
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Context
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Context
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Context
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Context
RKDh, 1, 1, 27.1
  vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Context
RKDh, 1, 1, 38.1
  ādadīta tatas tasminnauṣadhāni nidhāpayet /Context
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Context
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /Context
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Context
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Context
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Context
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Context
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Context
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Context
RRÅ, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Context
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Context
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Context
RRÅ, R.kh., 9, 11.1
  sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /Context
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Context
RRÅ, V.kh., 3, 102.0
  punarnavādyauṣadhāni khyātāni hyabhraśodhane //Context
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Context
RRS, 10, 51.2
  vanotpalasahasreṇa pūrite puṭanauṣadham //Context
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Context
RRS, 8, 4.1
  pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /Context
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Context
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Context
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Context
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Context
RRS, 9, 25.1
  tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /Context
RSK, 1, 29.2
  auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //Context
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Context
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Context
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Context