Fundstellen

RArṇ, 14, 88.0
  mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //Kontext
RArṇ, 15, 14.2
  puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //Kontext
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 80.2
  taptāyase'thavā lohamuṣṭinā mṛduvahninā //Kontext
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 4, 28.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RArṇ, 7, 143.1
  kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /Kontext
RKDh, 1, 1, 77.3
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RRÅ, V.kh., 1, 45.2
  cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //Kontext
RRÅ, V.kh., 16, 39.1
  svedayenmṛdupākena samuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext
RRS, 9, 31.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext