Fundstellen

RAdhy, 1, 98.2
  varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam //Kontext
RArṇ, 10, 57.2
  karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam //Kontext
RArṇ, 12, 99.1
  raktakañcukikandaṃ tu strīstanyena tu peṣitam /Kontext
RArṇ, 5, 2.2
  sarpākṣī vahnikarkoṭī kañcukī jalabindujā /Kontext
RArṇ, 5, 11.1
  lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā /Kontext
RArṇ, 6, 20.1
  śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /Kontext
RArṇ, 6, 20.1
  śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /Kontext
RArṇ, 6, 37.1
  athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /Kontext
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Kontext
RArṇ, 7, 140.1
  dhīrā sūraṇakandaśca kañcukī ca punarnavā /Kontext
RCint, 4, 39.1
  nijarasaśataparibhāvitakañcukikandotthaparivāpāt /Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext
RRĂ…, R.kh., 3, 26.1
  karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām /Kontext