Fundstellen

BhPr, 2, 3, 147.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Kontext
RAdhy, 1, 102.2
  viṣṇukrāntā somavallī brahmaghnī yakṣalocanā //Kontext
RArṇ, 11, 109.2
  śākapallavasāreṇa viṣṇukrāntārasena ca //Kontext
RArṇ, 15, 138.1
  viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /Kontext
RArṇ, 17, 9.2
  viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ //Kontext
RArṇ, 17, 96.1
  viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /Kontext
RArṇ, 5, 4.1
  viṣṇukrāntā sahacarā sahādevī mahābalā /Kontext
RCint, 3, 16.1
  tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /Kontext
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Kontext
RRÅ, V.kh., 11, 5.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Kontext
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Kontext
RRÅ, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Kontext
RRÅ, V.kh., 3, 8.2
  viṣṇukrāntā kāravallī vākucī sinduvārikā //Kontext
RRÅ, V.kh., 3, 45.1
  viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /Kontext
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Kontext
RRS, 11, 89.1
  viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /Kontext