Fundstellen

BhPr, 2, 3, 148.1
  triphalā girikarṇī ca haṃsapādī ca citrakam /Kontext
BhPr, 2, 3, 151.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Kontext
BhPr, 2, 3, 158.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Kontext
BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Kontext
BhPr, 2, 3, 165.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /Kontext
BhPr, 2, 3, 166.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Kontext
RAdhy, 1, 36.1
  citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /Kontext
RAdhy, 1, 39.1
  citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /Kontext
RAdhy, 1, 99.2
  maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ //Kontext
RAdhy, 1, 101.1
  guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam /Kontext
RArṇ, 10, 41.1
  āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /Kontext
RArṇ, 10, 42.2
  citrakastu malaṃ hanyāt kumārī saptakañcukam //Kontext
RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Kontext
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Kontext
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Kontext
RArṇ, 12, 133.1
  citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /Kontext
RArṇ, 12, 135.1
  kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /Kontext
RArṇ, 12, 137.3
  baliṃ dattvā mahādevi raktacitrakam uddharet //Kontext
RArṇ, 12, 138.1
  raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /Kontext
RArṇ, 12, 140.1
  raktacitrakabhallātatailaliptaṃ puṭena tu /Kontext
RArṇ, 12, 141.1
  nāginīkandasūtendraṃ raktacitrakasaṃyutam /Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 17, 64.1
  lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam /Kontext
RArṇ, 17, 75.3
  raktacitrakacūrṇaṃ ca samabhāgāni kārayet //Kontext
RArṇ, 17, 95.1
  lāṅgalī citrako dantī hayaghnottaravāruṇī /Kontext
RArṇ, 5, 9.1
  raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /Kontext
RArṇ, 6, 34.1
  vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /Kontext
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Kontext
RArṇ, 7, 133.1
  arkāpāmārgamusalīniculaṃ citrakaṃ tathā /Kontext
RCint, 3, 12.1
  citrakasya ca cūrṇena sakanyenāgnināśanam /Kontext
RCint, 3, 17.1
  triphalā girikarṇī ca haṃsapādī ca citrakaḥ /Kontext
RCint, 3, 38.1
  athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /Kontext
RCint, 8, 114.1
  triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /Kontext
RCint, 8, 237.1
  bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /Kontext
RHT, 2, 6.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /Kontext
RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 10.1
  ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /Kontext
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Kontext
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Kontext
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 83.2
  śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /Kontext
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Kontext
RMañj, 6, 102.2
  citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //Kontext
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Kontext
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Kontext
RMañj, 6, 265.1
  bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /Kontext
RMañj, 6, 311.1
  bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /Kontext
RMañj, 6, 327.1
  tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /Kontext
RPSudh, 1, 31.2
  trikaṭu triphalā caiva citrakeṇa samanvitā //Kontext
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Kontext
RPSudh, 3, 49.2
  navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //Kontext
RPSudh, 4, 46.2
  lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ //Kontext
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Kontext
RRÅ, R.kh., 2, 15.2
  brahmadaṇḍī meghanādā citrakaṃ tṛṇamustikā //Kontext
RRÅ, R.kh., 4, 18.1
  citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /Kontext
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Kontext
RRÅ, R.kh., 8, 83.1
  daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /Kontext
RRÅ, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Kontext
RRÅ, V.kh., 11, 6.1
  triphalā girikarṇī ca haṃsapādī ca citrakam /Kontext
RRÅ, V.kh., 11, 8.1
  tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /Kontext
RRÅ, V.kh., 11, 9.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Kontext
RRÅ, V.kh., 11, 12.2
  rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //Kontext
RRÅ, V.kh., 11, 21.1
  maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī /Kontext
RRÅ, V.kh., 11, 26.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Kontext
RRÅ, V.kh., 11, 28.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Kontext
RRÅ, V.kh., 12, 40.2
  punarnavā meghanādo vidāriścitrakaṃ tathā //Kontext
RRÅ, V.kh., 18, 2.1
  pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 2, 4.1
  tilāpāmārgakadalīcitrakārdrakamūlakam /Kontext
RRÅ, V.kh., 20, 76.1
  raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 20, 78.1
  raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 80.2
  raktacitrakamūlāni bhallātatailapeṣitam //Kontext
RRÅ, V.kh., 20, 82.1
  nāginīkandasūtendraraktacitrakamūlakam /Kontext
RRÅ, V.kh., 3, 7.2
  muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //Kontext
RRÅ, V.kh., 4, 124.1
  haṃsapāccitrakadrāvair dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 9, 126.2
  uccaṭā mīnanayanā sarpākṣī raktacitrakam //Kontext
RRS, 11, 29.1
  tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam /Kontext
RRS, 11, 56.1
  maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā /Kontext
ŚdhSaṃh, 2, 11, 67.1
  mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 6.1
  tathā citrakajaiḥ kvāthairmardayedekavāsaram /Kontext
ŚdhSaṃh, 2, 12, 99.2
  mardayedārdrakarasaiś citrakasvarasena ca //Kontext
ŚdhSaṃh, 2, 12, 181.1
  triphalā ca mahānimbaścitrakaśca śilājatu /Kontext
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Kontext
ŚdhSaṃh, 2, 12, 244.2
  nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ //Kontext