Fundstellen

BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Kontext
RAdhy, 1, 139.1
  mātuliṅgakanakasyāpi vārkatoyena mardayet /Kontext
RArṇ, 11, 101.1
  katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /Kontext
RArṇ, 11, 193.2
  cārayedrasarājasya jārayet kanakānvitaiḥ //Kontext
RArṇ, 15, 89.1
  gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /Kontext
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Kontext
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Kontext
RArṇ, 16, 61.2
  ekīkṛtyātha saṃmardya kanakasya rasena ca /Kontext
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Kontext
RArṇ, 5, 15.2
  kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā //Kontext
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Kontext
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Kontext
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Kontext
RHT, 7, 4.1
  kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /Kontext
RMañj, 6, 101.1
  kaṭutrayakaṣāyeṇa kanakasya rasena ca /Kontext
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Kontext
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Kontext
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Kontext
RRĂ…, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Kontext
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Kontext
RRS, 11, 89.1
  viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /Kontext
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext