References

RAdhy, 1, 184.1
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /Context
RArṇ, 5, 27.3
  ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //Context
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Context
RCūM, 11, 77.1
  barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam /Context
RPSudh, 2, 4.1
  mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /Context
RPSudh, 6, 62.1
  babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /Context
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Context
RRÅ, R.kh., 2, 20.1
  ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /Context
RRÅ, R.kh., 2, 21.1
  aprasūtagavāṃ mūtre peṣayed raktamūlikām /Context
RRÅ, R.kh., 2, 25.1
  mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /Context
RRÅ, R.kh., 3, 11.2
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //Context
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Context
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Context
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Context
RRS, 11, 58.2
  vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ //Context
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Context