References

RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Context
RArṇ, 12, 4.1
  niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /Context
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Context
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Context
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Context
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Context
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Context
RArṇ, 5, 29.2
  rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /Context
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Context