Fundstellen

BhPr, 2, 3, 61.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Kontext
RAdhy, 1, 82.1
  cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /Kontext
RAdhy, 1, 94.1
  śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā /Kontext
RArṇ, 17, 53.1
  cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /Kontext
RArṇ, 17, 118.2
  cāṅgerīsvarasenaiva mardayedvāsaratrayam //Kontext
RArṇ, 5, 31.2
  nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ //Kontext
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Kontext
RCūM, 4, 59.2
  cāṅgerīsvarasenāpi dinamekamanāratam //Kontext
RHT, 5, 47.2
  nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca //Kontext
RHT, 7, 8.1
  jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /Kontext
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Kontext
RPSudh, 2, 80.2
  cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //Kontext
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Kontext
RRÅ, R.kh., 7, 49.2
  cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /Kontext
RRÅ, V.kh., 11, 20.1
  kākamācī jayā brāhmī cāṅgerī raktacitrakam /Kontext
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Kontext
RRÅ, V.kh., 2, 7.2
  cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //Kontext
RRÅ, V.kh., 2, 18.2
  garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī //Kontext
RRS, 10, 77.2
  cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam //Kontext
ŚdhSaṃh, 2, 11, 30.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Kontext
ŚdhSaṃh, 2, 12, 191.2
  sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //Kontext