Fundstellen

RAdhy, 1, 354.1
  kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /Kontext
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Kontext
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Kontext
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Kontext
RArṇ, 5, 34.3
  kusumbhakaṅguṇīnaktātilasarṣapajāni tu //Kontext
RCint, 3, 164.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Kontext
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Kontext
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Kontext
RHT, 18, 44.1
  bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /Kontext
RHT, 18, 64.2
  kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Kontext
RRÅ, V.kh., 10, 36.1
  rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /Kontext
RRÅ, V.kh., 13, 90.1
  kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /Kontext
RRÅ, V.kh., 20, 78.2
  kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //Kontext
RRÅ, V.kh., 3, 9.2
  snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //Kontext
RRÅ, V.kh., 6, 9.2
  śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //Kontext
RRÅ, V.kh., 6, 81.2
  andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //Kontext
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Kontext
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Kontext
RRÅ, V.kh., 7, 83.1
  kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 7, 126.2
  jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //Kontext
RRS, 10, 71.1
  kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam /Kontext