Fundstellen

ÅK, 2, 1, 4.3
  capalāśmajabhūnāgaharidrāśmāgnijārakāḥ //Kontext
RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Kontext
RArṇ, 15, 55.1
  capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /Kontext
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Kontext
RArṇ, 15, 63.2
  sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /Kontext
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Kontext
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Kontext
RArṇ, 7, 23.1
  gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /Kontext
RArṇ, 7, 24.2
  vaṅgavaddravate vahnau capalas tena kīrtitaḥ //Kontext
RArṇ, 7, 25.1
  vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /Kontext
RArṇ, 7, 25.2
  vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //Kontext
RArṇ, 7, 26.1
  sārayet puṭapākena capalaṃ girimastake /Kontext
RArṇ, 7, 27.1
  capalaścapalāvedhaṃ karoti ghanavaccalaḥ /Kontext
RArṇ, 7, 27.2
  capalo lekhanaḥ snigdho dehalohakaro mataḥ //Kontext
RArṇ, 8, 3.1
  sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /Kontext
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Kontext
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Kontext
RCūM, 4, 56.1
  capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /Kontext
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RCūM, 4, 69.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Kontext
RRÅ, V.kh., 16, 92.2
  capalā raktapītā vā bhāgamekaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 16, 99.1
  ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /Kontext
RRÅ, V.kh., 16, 121.1
  bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /Kontext
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Kontext
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Kontext
RRS, 2, 136.2
  vaṅgavaddravate vahnau capalastena kīrtitaḥ //Kontext
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Kontext
RRS, 2, 138.1
  capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /Kontext
RRS, 2, 139.0
  mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //Kontext
RRS, 2, 140.0
  jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //Kontext
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Kontext
RRS, 3, 126.1
  kampillaścapalo gaurīpāṣāṇo navasārakaḥ /Kontext
RRS, 8, 45.2
  capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //Kontext
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RSK, 1, 30.2
  nirguṇḍīrasasaṃyuktaṃ capalena samanvitam //Kontext