References

RArṇ, 11, 128.1
  sarvāṇi samabhāgāni śikhiśoṇitamātritam /Context
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Context
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Context
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Context
RArṇ, 5, 38.0
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //Context
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Context
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Context
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Context
RCint, 3, 82.2
  cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //Context
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Context
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RMañj, 4, 8.1
  puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /Context
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Context
RRÅ, V.kh., 13, 65.1
  lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /Context
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Context
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Context
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Context
RRÅ, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Context
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Context
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Context
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Context