References

BhPr, 2, 3, 197.2
  ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //Context
RArṇ, 12, 331.1
  pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /Context
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Context
RArṇ, 14, 40.2
  caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //Context
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Context
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Context
RArṇ, 6, 128.2
  sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /Context
RCint, 6, 71.2
  bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /Context
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Context
RMañj, 6, 27.1
  puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /Context
RMañj, 6, 32.1
  khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /Context
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Context