References

RArṇ, 12, 206.2
  sā jvālākartarī caiva śaktirghorasya kartarī //Context
RArṇ, 12, 207.1
  lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /Context
RArṇ, 12, 345.1
  śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /Context
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Context
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Context
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Context
RCint, 3, 54.1
  śivaśaktisamāyogātprāpyate paramaṃ padam /Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 1, 43.2
  kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Context