Fundstellen

RArṇ, 12, 1.2
  oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /Kontext
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 31.1
  svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /Kontext
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Kontext
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Kontext
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Kontext
RPSudh, 1, 46.3
  utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //Kontext
RRĂ…, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Kontext
RRS, 11, 91.2
  yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //Kontext
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Kontext